विकिसूक्तिः
sawikiquote
https://sa.wikiquote.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A4%AA%E0%A5%81%E0%A4%9F%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.23
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिसूक्तिः
विकिसूक्तिसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
अनिर्वेदमसिद्धेषु...
0
5051
17762
2022-08-05T15:04:42Z
49.206.11.130
{{पृष्ठपट्टिका-सुभाषितम् |शीर्षकम् =सुभाषितम् |सुभाषितम्='''अनिर्वेदमसिद्धेषु साधितेष्वनहङ्कृतिम् । '''<br /> '''अनालस्यं च साध्येषु कृत्येष्वनुगृहाण नः ॥''' <br /> |ग्रन्थ... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{पृष्ठपट्टिका-सुभाषितम्
|शीर्षकम् =सुभाषितम्
|सुभाषितम्='''अनिर्वेदमसिद्धेषु साधितेष्वनहङ्कृतिम् । '''<br />
'''अनालस्यं च साध्येषु कृत्येष्वनुगृहाण नः ॥''' <br />
|ग्रन्थः=न्यासकलानिधिस्तवः
|IAST=anirvedamasiddheṣu sādhiteṣvanahaṅkṛtim । <br />
anālasyaṃ ca sādhyeṣu kṛtyeṣvanugṛhāṇa naḥ ॥
|पदच्छेदः=अनिर्वेदम्, असिद्धेषु, साधितेषु, अनहङ्कृतिम्, अनालस्यं, च, साध्येषु, कृत्येषु, अनुगृहाण, नः ।
|अर्थः=यद् न साधितं तद्विषये खेदःयथा न स्यात्, साधितस्य विषये अहङ्कारः यथा न स्यात्, यत् साध्यमानमस्ति तद्विषये आलस्यं यथा न स्यात् तथा अस्मान् अनुगृह्णातु ।
|आङ्ग्लार्थः=Bless us not to be unhappy about that which we have been unable to accomplish.
Let us not be proud of that which we have accomplished.
Let us not be lazy about that which we are capable of accomplishing.
}}
[[Category:अनिर्वेदः]]
[[Category:अकारादीनि सुभाषितानि]]
5l33rdubp3pxjkhc3br5tmsni07jsta