विकिसूक्तिः sawikiquote https://sa.wikiquote.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A4%AA%E0%A5%81%E0%A4%9F%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.21 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिसूक्तिः विकिसूक्तिसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता अकाले कृत्यमारब्धं... 0 8 17755 17319 2022-07-20T10:03:51Z Shubha 21 wikitext text/x-wiki {{पृष्ठपट्टिका-सुभाषितम् |शीर्षकम् =सुभाषितम् |सुभाषितम्='''अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्प्यते ।'''<br> '''तदेव काले आरब्धं महतेऽर्थाय कल्प्यते ॥''' |ग्रन्थः=महाभारतम्/शान्तिपर्व १३८/९५ |IAST=akāle kṛtyamārabdhaṃ karturnārthāya kalpyate ।<br> tadeva kāle ārabdhaṃ mahate'rthāya kalpyate ॥ |पदच्छेदः=अकाले, कृत्यम्, आरब्धम्, कर्तुः, न, अर्थाय, कल्पते, तद्, एव, काले, आरब्धं, महते, अर्थाय, कल्पते। |अर्थः=कार्यकरणात् पूर्वं विवेकी मनुष्यः परिस्थितिम् अवलोकयेत् । असमये आरब्धं कार्यं कर्तुः लाभदायकं न भवेत् । किन्तु तदेव कार्यं यदि समीचीने समये क्रियेत तर्हि तत् नितराम् उपयुक्तकरं स्यात् । |आङ्ग्लार्थः=Any work started at a wrong time will not bear fruit. The same work started at the right time are said to bring to the doer great results. }} [[Category:विवेकः]] [[Category:अकारादीनि सुभाषितानि]] [[वर्गः:अकालः]] [[वर्गः:कालः]] h0l44hx271sidhflrxlkjd59b5a2nnu कस्यैकान्तं सुखमुपनतं... 0 1520 17756 14897 2022-07-20T10:37:38Z Shubha 21 wikitext text/x-wiki {{पृष्ठपट्टिका-सुभाषितम् |शीर्षकम् =सुभाषितम् |सुभाषितम्='''कस्यैकान्तं सुखमुपनतं''' '''दुःखमेकान्ततो वा ।'''<br /> '''नीचैर्गच्छत्युपरि च दशा''' '''चक्रनेमिक्रमेण ॥''' - कालिदासस्य मेघदूतः<br /> |ग्रन्थः=मेघदूतम्-उत्तरमेघः ४६ |IAST=kasyaikāntaṃ sukhamupanataṃ duḥkhamekāntato vā । <br /> nīcairgacchatyupari ca daśā cakranemikrameṇa ॥ |पदच्छेदः=कस्य, एकान्तम्, सुखम्, उपनतम्, दुःखम्, एकान्ततः, वा, नीचैः, गच्छति, उपरि, च, दशा, चक्रनेमिक्रमेण ॥ |अर्थः=जगति कः वा सर्वदा सुखमेव अनुभवेत् ? अथवा कः सदा दुःखी स्यात् ? प्रपञ्चे मनुष्यस्य अवस्था परिभ्रमतः चक्रनेमिवत् कदाचित् उपरि कदाचित् अधः च सञ्चरति। न केवलं व्यक्तेः स्थितिः अपि तु विश्वस्य गतिः अपि चक्रनेमिः इव । जगतः सभ्यताः अपि जननं वृद्धिं क्षयं विनाशञ्च प्राप्नुवन्ति । |आङ्ग्लार्थः=Who has only experienced constant happiness or constant sorrows? Situations in life are similar to a point on the moving wheel which goes up and down regularly. }} [[Category:कालः]] [[Category:ककारादीनि सुभाषितानि]] t767m7yp3e1fgocple1wsrgmyflxnrl 17757 17756 2022-07-20T10:38:07Z Shubha 21 Shubha इत्यनेन शीर्षकं परिवर्त्य [[कस्यौकान्तं सुखमुपनतं...]] पृष्ठं [[कस्यैकान्तं सुखमुपनतं...]] प्रति स्थानान्तरितम्: शुद्धरूपम् wikitext text/x-wiki {{पृष्ठपट्टिका-सुभाषितम् |शीर्षकम् =सुभाषितम् |सुभाषितम्='''कस्यैकान्तं सुखमुपनतं''' '''दुःखमेकान्ततो वा ।'''<br /> '''नीचैर्गच्छत्युपरि च दशा''' '''चक्रनेमिक्रमेण ॥''' - कालिदासस्य मेघदूतः<br /> |ग्रन्थः=मेघदूतम्-उत्तरमेघः ४६ |IAST=kasyaikāntaṃ sukhamupanataṃ duḥkhamekāntato vā । <br /> nīcairgacchatyupari ca daśā cakranemikrameṇa ॥ |पदच्छेदः=कस्य, एकान्तम्, सुखम्, उपनतम्, दुःखम्, एकान्ततः, वा, नीचैः, गच्छति, उपरि, च, दशा, चक्रनेमिक्रमेण ॥ |अर्थः=जगति कः वा सर्वदा सुखमेव अनुभवेत् ? अथवा कः सदा दुःखी स्यात् ? प्रपञ्चे मनुष्यस्य अवस्था परिभ्रमतः चक्रनेमिवत् कदाचित् उपरि कदाचित् अधः च सञ्चरति। न केवलं व्यक्तेः स्थितिः अपि तु विश्वस्य गतिः अपि चक्रनेमिः इव । जगतः सभ्यताः अपि जननं वृद्धिं क्षयं विनाशञ्च प्राप्नुवन्ति । |आङ्ग्लार्थः=Who has only experienced constant happiness or constant sorrows? Situations in life are similar to a point on the moving wheel which goes up and down regularly. }} [[Category:कालः]] [[Category:ककारादीनि सुभाषितानि]] t767m7yp3e1fgocple1wsrgmyflxnrl कालः पचति भूतानि... 0 1527 17759 14899 2022-07-20T10:50:29Z Shubha 21 wikitext text/x-wiki {{पृष्ठपट्टिका-सुभाषितम् |शीर्षकम् =सुभाषितम् |सुभाषितम्='''कालः पचति भूतानि कालः संहरते प्रजाः ।'''<br /> '''कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥''' <br /> |ग्रन्थः=चाणक्यनीतिसारः ६-७ |IAST=kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ ।<br /> kālaḥ supteṣu jāgarti kālo hi duratikramaḥ ॥ |पदच्छेदः=कालः, पचति, भूतानि, कालः, संहरते, प्रजाः, कालः, सुप्तेषु, जागर्ति, कालः, हि, दुरतिक्रमः । |अर्थः=कालः जगति सर्वमपि जीर्णीकरोति । सर्वेषां जीविनां संहारं कालः एव अन्ते करोति । सर्वे जनाः यदा निद्रान्ति तदा अपि कालः जागृतः सन् सर्वान् अवलोकमानः भवति । कालं कोपि जेतुं नार्हति । |आङ्ग्लार्थः=Time perfects all living beings as well as kills them; it alone is awake when all others are asleep. Time is insurmountable, rest upon truth. }} [[Category:कालः]] [[Category:ककारादीनि सुभाषितानि]] 1sgpest53iyr67q9s0xxf2luqqx6fz1 कस्यौकान्तं सुखमुपनतं... 0 5049 17758 2022-07-20T10:38:07Z Shubha 21 Shubha इत्यनेन शीर्षकं परिवर्त्य [[कस्यौकान्तं सुखमुपनतं...]] पृष्ठं [[कस्यैकान्तं सुखमुपनतं...]] प्रति स्थानान्तरितम्: शुद्धरूपम् wikitext text/x-wiki #पुनर्निर्दिष्टम् [[कस्यैकान्तं सुखमुपनतं...]] gqzubb6eml0i7rtbt4rjuv6usl6e0n7